Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
krr-srr-bhrr-vrr-stu-dru-sru-sruvo liti
Previous
-
Next
Click here to show the links to concordance
kr
̥
-sr
̥
-bhr
̥
-vr
̥
-stu-dru-sru-śruvo li
ṭ
i
|| PS_7,2.13 ||
_____START JKv_7,2.13:
kr̥ sr̥ bhr̥ vr̥ stu dru sru śru ity eteṣāṃ liṭi pratyaye iḍāgamo na bhavati /
kr̥ - cakr̥va, cakr̥ma /
sr̥ - sasr̥va, sasr̥ma /
bhr̥ - babhr̥va, babhr̥ma /
vr̥ñ - vavr̥va, vavr̥ma /
vr̥ṅ - vavr̥vahe, vavr̥mahe /
stu - tuṣṭuva, tuṣṭuma /
dru - dudruva, dudruma /
sru - susruva, susruma /
śru - śuśruva, śuśruma /
siddhe satyārambho niyamarthaḥ , krādaya eva liṭi aniṭaḥ, tato 'nye seṭaḥ iti /
bibhidiva, bibhidima /
luluviva, luluvima /
anudāttopadeśānām atra prakr̥tyāśrayaḥ pratiṣedhaḥ, vr̥ñvr̥ṅostu prtyayāśrayaḥ, tadubhayasya apy ayaṃ niyamaḥ /
vr̥ño hi thali vavartha iti nipātanād vyavasthā /
studrusruśruvāṃ tu r̥to bhāradvājasya (*7,2.63) ity asmād api niyamāt ya iṭ prāpnoti so 'pi neṣyate /
tuṣṭotha /
dudrotha susrotha /
śuśrotha /
kr̥ño 'suṭkasya+iti vaktavyam /
sasuṭkasya iḍagamo yathā syāt /
sañcaskariva, sañcaskarima /
r̥to bhāradvājasya (*7,2.63) ity etad apy asuṭkasya+eva+iṣyate, sañcaskaritha //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL