Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
svi-idito nisthayam
Previous
-
Next
Click here to show the links to concordance
śvi-idito ni
ṣ
thāyām
|| PS_7,2.14 ||
_____START JKv_7,2.14:
śvayateḥ īditaśaniṣthāyām iḍāgamo na bhavati /
śūnaḥ /
śūnavān /
īditaḥ - olajī - lagnaḥ /
lagnavān /
ovijī - udvignaḥ /
udvignavān /
oditaś ca (*8,2.45) iti niṣthātakārasya nakāraḥ /
dīpī - dīptaḥ /
dīptavān /
ḍīṅastvoditāṃ madhye pāṭho jñāpako niṣṭhāyāmaniṭtvasya /
sa hi natvārthaḥ, natvaṃ ca niṣthāto 'nantarasya vidhīyate /
uḍḍīnaḥ /
uḍḍīnavān /
niṣṭhāyām ity adhikāraḥ ārdhadhātukasya+iḍ-valādeḥ (*7,2.35) iti yāvat //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#804]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL