Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

śvi-idito nithāyām || PS_7,2.14 ||


_____START JKv_7,2.14:

śvayateḥ īditaśaniṣthāyām iḍāgamo na bhavati /
śūnaḥ /
śūnavān /
īditaḥ - olajī - lagnaḥ /
lagnavān /
ovijī - udvignaḥ /
udvignavān /
oditaś ca (*8,2.45) iti niṣthātakārasya nakāraḥ /
dīpī - dīptaḥ /
dīptavān /
ḍīṅastvoditāṃ madhye pāṭho jñāpako niṣṭhāyāmaniṭtvasya /
sa hi natvārthaḥ, natvaṃ ca niṣthāto 'nantarasya vidhīyate /
uḍḍīnaḥ /
uḍḍīnavān /
niṣṭhāyām ity adhikāraḥ ārdhadhātukasya+iḍ-valādeḥ (*7,2.35) iti yāvat //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#804]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL