Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
yasya vibhasa
Previous
-
Next
Click here to show the links to concordance
yasya vibhā
ṣ
ā
|| PS_7,2.15 ||
_____START JKv_7,2.15:
yasya dhātoḥ vibhāṣā kvacid iḍ uktaḥ tasya niṣṭhāyāṃ parataḥ iḍāgamo na bhavati /
vakṣyati - svarati-sūti-sūyati-dhūñ-ūdito vā (*7,2.44) /
vidhūtaḥ /
vidhūtavān /
guhū - gūḍhaḥ /
gūḍhavān /
udito vā - vr̥dhu - vr̥ddhaḥ /
vr̥ddhavān /
tanipatidaridrāṇām upasaṅkhyānam iti pater vibhāṣiteṭkasya api dvitīyāśritātītapatita (*2,1.24) ti nipātanāt iḍāgamaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL