Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
aditas ca
Previous
-
Next
Click here to show the links to concordance
āditaś ca
|| PS_7,2.16 ||
_____START JKv_7,2.16:
āditaś ca dhator niṣthāyam iḍāgamo na bhavati /
ñimidā - minnaḥ /
minnavān /
ñikṣvidā - kṣviṇṇaḥ /
kṣviṇṇavān /
ñiṣvidā - svinnaḥ /
svannavān /
kāro 'nuktasamuccayārthaḥ /
āśvastaḥ /
vāntaḥ /
yogavibhāgakaraṇaṃ kimartham, āditaś ca vibhāṣā bhāvādikarmaṇoḥ ity evaṃ paṭhitavyam, anyatra hi bhāvādikarmabhyām yasya vibhāṣā (*7,2.15) iti pratiṣedho bhaviṣyati ? jñāpanārtham etat /
jñāpayati - yad upādher vibhāṣā tad upādheḥ pratiṣedhaḥ iti /
tena vibhāṣā gamahanavidaviśām (*7,2.68) ity atra viderlābhārthasya vibhāṣā iti jñānārthasya pratiṣedho na bhavati /
viditaḥ /
viditavān //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL