Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
vibhasa bhava-adikarmanoh
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā bhāva-ādikarma
ṇ
o
ḥ
|| PS_7,2.17 ||
_____START JKv_7,2.17:
bhave ādikarmaṇi ca ādito dhātoḥ vibhāṣā niṣṭhāyām iḍāgamo na bhavati /
minnamanena, meditamanena praminnaḥ, prameditaḥ /
saunāgāḥ karmaṇi niṣṭhāyāṃ śakeriṭamicchanti vikalpena /
śakito ghaṭaḥ kartum, śakto ghaṭaḥ kartum /
bhāve na bhavaty eva, śaktamanena /
asyaterbhāve, asitamanena /
ādikarmaṇi ca na bhavaty eva, astaḥ kāṇḍaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
k
ṣ
ubdha-svānta-dhvānta-lagna-mli
ṣṭ
a-viribdha-phā
ṇṭ
a-bā
ḍ
hāni
mantha-manas-tama
ḥ
-sakta-
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL