Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
avispasta-svara-anayasa-bhrrsesu
Previous
-
Next
Click here to show the links to concordance
avispa
ṣṭ
a-svara-anāyāsa-bhr
̥
śe
ṣ
u
|| PS_7,2.18 ||
_____START JKv_7,2.18:
kṣubdha svānta dhvānta lagan mliṣṭa viribdha phāṇṭa bāḍha ity ete nipātyante yathāsaṅkhyaṃ mantha manaḥ tamaḥ sakta avispaṣṭa svaraḥ anāyāsa bhr̥śa ity eteṣv artheṣu /
kṣubdha iti bhavati manthābhidhānaṃ cet /
kṣubdho manthaḥ /
kṣubhitam anyat /
[#805]
kṣubhitaṃ manthena /
kṣubdhā girinadī ity evam ādyupamānāt bhaviṣyati /
svāntam iti mano 'bhidhānaṃ cet /
svanitam anyata /
svanito mr̥daṅgaḥ /
svanitaṃ manasā /
dhvāntam iti bhavati tamo 'bhidhānaṃ cet /
dhvanitam anyat /
dhvanito mr̥daṅgaḥ /
dhvanitaṃ tamasā /
lagnam iti bhavati saktaṃ cet /
lagitamanyat /
mliṣṭam iti bhavati avispaṣṭaṃ cet /
mlecchitam anyat /
itvam apy ekārasya nipātanād eva viribdham iti svaraś cet /
virebhitam anyat /
rebhr̥ śabde ity asya+etan nipātanam /
anye tu viribhitam anyat iti paṭhanti /
rabhiṃ sautraṃ dhātuṃ paṭhanti, te viribhitam iti pratyudāharanti /
phāṇṭam iti bhavati anāyāsaś cet /
phāṇitam anyat /
yadaśr̥tamapiṣṭaṃ ca kaṣāyamudakasamparkamātrāt vibhaktarasamīṣaduṣṇaṃ tat phāṇṭam /
tadalpaprayatnasādhyatvādanāyāsena lakṣyate /
bāḍham iti bhavati bhr̥śaṃ cet /
bāhitam anyat /
bāhr̥ prayatne ity asya dhātor etan nipātanam /
atiśayaś ca bhr̥śam iha+ucyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL