Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
dhrrsi sasi vaiyatye
Previous
-
Next
Click here to show the links to concordance
dhr
̥ṣ
ī śasī vaiyātye
|| PS_7,2.19 ||
_____START JKv_7,2.19:
viyātasya bhāvo vaiyātyam prāgalbhyam, avinītatā /
tatra dhr̥ṣa śasa ity etayoḥ niṣṭhāyām iḍāgamo na bhavati /
dhr̥ṣṭo 'yam /
viśasto 'yam /
dhr̥ṣeḥ āditaś ca (*7,2.16) iti pratiṣedhaḥ siddha eva, śaser api udito vā (*7,2.56), yasya vibhāṣā (*7,2.15) iti ? niyamārthaṃ vacanam, dhr̥ṣiśasyoḥ vaiyātye eva iḍ na bhavati /
bhāvādikarmaṇor api vaiyātye dhr̥ṣirnāsti /
dhr̥ṣṭaḥ /
viśastaḥ /
vaiyātye iti kim ? dharṣitaḥ /
viśasitaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL