Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

dhr̥ṣī śasī vaiyātye || PS_7,2.19 ||


_____START JKv_7,2.19:

viyātasya bhāvo vaiyātyam prāgalbhyam, avinītatā /
tatra dhr̥ṣa śasa ity etayoḥ niṣṭhāyām iḍāgamo na bhavati /
dhr̥ṣṭo 'yam /
viśasto 'yam /
dhr̥ṣeḥ āditaś ca (*7,2.16) iti pratiṣedhaḥ siddha eva, śaser api udito vā (*7,2.56), yasya vibhāṣā (*7,2.15) iti ? niyamārthaṃ vacanam, dhr̥ṣiśasyoḥ vaiyātye eva iḍ na bhavati /
bhāvādikarmaṇor api vaiyātye dhr̥ṣirnāsti /
dhr̥ṣṭaḥ /
viśastaḥ /
vaiyātye iti kim ? dharṣitaḥ /
viśasitaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL