Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

dr̥ḍha sthūlabalayo || PS_7,2.20 ||


_____START JKv_7,2.20:

dr̥ḍha iti nipātyate sthūle balavati cārthe /
dr̥ḍhaḥ sthūlaḥ /
dr̥ḍho balavān /
kim atra nipātyate ? dr̥ṃheḥ ktapratyaye iḍabhāvaḥ, hakāranakārayoḥ lopaḥ, parasya ḍhatvam /
atha dr̥hiḥ prakr̥tyanataram asti ? tatra apy etad eva sarvaṃ nalopavarjam, nakārasya abhāvāt /
halopanipātanaṃ pūrvatra asiddhatvanivr̥ttyartham /
ḍhalope hi sati tasya pūrvatra asiddhatvāt draḍhimā, draḍhīyān, draḍhayati ity atra ra r̥to halāderlaghoḥ (*6,2.161) iti repho na syāt, iha ca paridraḍhyya gata iti lyapi laghupūrvāt (*6,4.56) iti ṇerayādeśo na syāt, iha ca paridr̥ḍhasyāpatyaṃ pāridr̥ḍhī kanyā iti gurūpottamalakṣaṇaḥ ṣyaṅ ca prasajyeta /
sthūlabalayoḥ iti kim ? dr̥ṃhitam /
dr̥hitam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL