Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
drrdhah sthulabalayoh
Previous
-
Next
Click here to show the links to concordance
dr
̥ḍ
ha
ḥ
sthūlabalayo
ḥ
|| PS_7,2.20 ||
_____START JKv_7,2.20:
dr̥ḍha iti nipātyate sthūle balavati cārthe /
dr̥ḍhaḥ sthūlaḥ /
dr̥ḍho balavān /
kim atra nipātyate ? dr̥ṃheḥ ktapratyaye iḍabhāvaḥ, hakāranakārayoḥ lopaḥ, parasya ḍhatvam /
atha dr̥hiḥ prakr̥tyanataram asti ? tatra apy etad eva sarvaṃ nalopavarjam, nakārasya abhāvāt /
halopanipātanaṃ pūrvatra asiddhatvanivr̥ttyartham /
ḍhalope hi sati tasya pūrvatra asiddhatvāt draḍhimā, draḍhīyān, draḍhayati ity atra ra r̥to halāderlaghoḥ (*6,2.161) iti repho na syāt, iha ca paridraḍhyya gata iti lyapi laghupūrvāt (*6,4.56) iti ṇerayādeśo na syāt, iha ca paridr̥ḍhasyāpatyaṃ pāridr̥ḍhī kanyā iti gurūpottamalakṣaṇaḥ ṣyaṅ ca prasajyeta /
sthūlabalayoḥ iti kim ? dr̥ṃhitam /
dr̥hitam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL