Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
prabhau parivrrdhah
Previous
-
Next
Click here to show the links to concordance
prabhau parivr
̥ḍ
ha
ḥ
|| PS_7,2.21 ||
_____START JKv_7,2.21:
parivr̥ḍha iti nipātyate prabhuś ced bhavati /
parivr̥ḍhaḥ kuṭumbī /
pūrveṇa tulyam etat /
vr̥ṃher nipātanam /
vr̥hiśca yadi prakr̥tiyantaram asti tasya api tad eva sarvam /
halopanipātanasya ca tad eva prayojanam /
parivraḍhayati /
parivraḍhyya gataḥ /
pārivr̥ḍhī kanyā /
parivr̥ḍhamācaṣṭe iti vigr̥hya vr̥ḍhaśabdād eva ṇijutypadyate /
saṃgrāmayater eva sopasargāṇ ṇijutpattir iṣyate na anyasmāt iti /
tathā sati parivraḍhayati iti tiṅṅatiṅaḥ (*8,2.28) iti nighātaḥ /
parivraḍhayya ity atra pariśabdasya ktvāpratyayāntena samāse sati lyabādeśaḥ siddho bhavati /
prabhau iti kim ? parivr̥ṃhitam /
parivr̥hitam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#806]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL