Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

prabhau parivr̥ḍha || PS_7,2.21 ||


_____START JKv_7,2.21:

parivr̥ḍha iti nipātyate prabhuś ced bhavati /
parivr̥ḍhaḥ kuṭumbī /
pūrveṇa tulyam etat /
vr̥ṃher nipātanam /
vr̥hiśca yadi prakr̥tiyantaram asti tasya api tad eva sarvam /
halopanipātanasya ca tad eva prayojanam /
parivraḍhayati /
parivraḍhyya gataḥ /
pārivr̥ḍhī kanyā /
parivr̥ḍhamācaṣṭe iti vigr̥hya vr̥ḍhaśabdād eva ṇijutypadyate /
saṃgrāmayater eva sopasargāṇ ṇijutpattir iṣyate na anyasmāt iti /
tathā sati parivraḍhayati iti tiṅṅatiṅaḥ (*8,2.28) iti nighātaḥ /
parivraḍhayya ity atra pariśabdasya ktvāpratyayāntena samāse sati lyabādeśaḥ siddho bhavati /
prabhau iti kim ? parivr̥ṃhitam /
parivr̥hitam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#806]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL