Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ghusir avisabdane
Previous
-
Next
Click here to show the links to concordance
ghu
ṣ
ir aviśabdane
|| PS_7,2.23 ||
_____START JKv_7,2.23:
ghuṣer dhātor aviśabdane 'rthe niṣṭhāyām iḍāgamo na bhavati /
ghuṣṭā rajjuḥ /
ghuṣṭau pādau /
aviśabdane iti kim ? avaghuṣitaṃ vākyamāha /
viśabdanaṃ pratijñānam /
ghuṣiraśabdārthe iti bhūvādiṣu paṭhyate /
ghuṣir viśabdane iti curādiṣu /
tayor iha sāmānyena grahaṇam /
viśabdanapratiṣedhaś ca jñāpakaścurādiṇij viśabdanārthasya anityaḥ iti /
tena ayam api prayogaḥ upapanno bhavati, mahīpālavacaḥ śrutvā jughuṣuḥ puṣpamāṇavāḥ /
svābhiprāyaṃ śabdena aviṣkr̥tavantaḥ ity arthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL