Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
eka-vibhakti ca apurva-nipate
Previous
-
Next
Click here to show the links to concordance
eka-vibhākti ca apūrva-nipāte
|| PS_1,2.44 ||
_____START JKv_1,2.44:
eka vibhāktir yasya tad idam eka-vibhākti /
samāse vidhīyamāne yan niyata-vibhaktikaṃ, dvitīye sambandhini bahubhir-vibhaktibhir yujyamāne 'py ekayaiva vibhaktyā yujyate tad-upasarjana-sañjñaṃ bhavati apūrva-nipāte, pūrva-nipataṃ pūrva-nipāta-ākhyam upasarjana-kāryaṃ varjayitvā /
[#43]
nirādayaḥ krānt-āady-arthe pañcamyā /
pūrva-pade nānāvibhaktike 'py uttarapadaṃ pañcmyantam eva bhavati /
niṣkrāntaḥ kauśāmbyā niṣkauśāmbiḥ /
niṣtrāntaṃ kauśāmbyā niṣkauśāmbim /
niṣkrāntena kauśāmbyā niṣkauśāmbinā /
niṣkrāntāya kauśāmbyā niṣkauśāmbaye /
niṣkrāntāt kauśāmbyā niṣkauśāmbeḥ /
niṣkrāntasya kauśāmbyā niṣkauśāmbeḥ /
niṣkrānte kauśāmbyā niṣkauśāmbau /
evaṃ nirvārāṇasiḥ /
ekavibhakti iti kim ? rājakumārī /
apūrva-nipāte iti kim ? na hi bhavati kauśāmbīniḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL