Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ner adhyayane vrrttam
Previous
-
Next
Click here to show the links to concordance
ṇ
er adhyayane vr
̥
ttam
|| PS_7,2.26 ||
_____START JKv_7,2.26:
ṇyantasya vr̥tter niṣṭhāyām adhyayanārthe vr̥ttam iti iḍabhāvaḥ ṇiluk ca nipātyate /
vr̥tto guṇe devadattena /
vr̥ttaṃ pārāyaṇaṃ devadattena /
adhyayane iti kim ? vartitam anyatra /
vr̥tirayam akarmakaḥ, sa ṇyarthe vartamānaḥ sakarmako bhavati /
tena nirvr̥ttam iti hi prakr̥ṭer eva karmaṇi ktapratyayo dr̥śyate /
tadvad iha api ṇyarthavr̥tter eva ca vr̥teḥ vr̥tto guṇo devadattena iti bhaviṣyati iti nipātanam anarthakam ? tat kriyate yadāpi ṇicaiva ṇyartho 'bhidhīyate tadāvartitam ity adhyayane mā bhūt iti kecit /
apare tu vartito guṇo devadattena ity api icchanti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#807]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL