Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
va danta-santa-purna-dasta-spasta-cchanna-jñaptah
Previous
-
Next
Click here to show the links to concordance
vā dānta-śānta-pūr
ṇ
a-dasta-spa
ṣṭ
a-cchanna-jñaptā
ḥ
|| PS_7,2.27 ||
_____START JKv_7,2.27:
ṇeḥ ity anuvartate /
dam śam pūrī das spaś chad jñap ity eteṣāṃ ṇyantānāṃ dhātūnāṃ vā aniṭtvaṃ nipātyate /
dāntaḥ, damitaḥ /
śāntaḥ, śamitaḥ /
pūrṇaḥ, pūritaḥ /
dastaḥ, dāsitaḥ /
spaṣṭaḥ, spāśitaḥ /
channaḥ, chāditaḥ /
jñaptaḥ, jñapitaḥ /
iṭpratiṣedho ṇiluk ca nipātyate /
jñaptes tu bharajñapisanām iti vikalpavidhānāt yasya vibhāṣā (*7,2.15) iti nitye pratiṣedhe prāpte vikalpārthaṃ nipātanam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL