Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ruy-ama-tvara-saghua-āsvanām || PS_7,2.28 ||


_____START JKv_7,2.28:

vā iti vartate /
ruṣi ama tvara saṅghuṣa āsvana ity eteṣāṃ niṣṭhāyāṃ vā iḍāgamo na bhavati /
ruṣṭaḥ ruṣitaḥ /
ti-iṣa-saha-lubha-ruṣa. riṣaḥ (*4,2.48) iti vikalpavidhānāt yasya vibhāṣā (*7,2.15) iti pratiṣedhe prāpte vikalpārthaṃ vacanam /
ama - abhyāntaḥ, abhyamitaḥ /
tvara - tūrṇaḥ, tvaritaḥ /
āditaś ca (*7,2.16) iti pratiṣedhe prāpte vacanam /
saṅghuṣa - saṅghuṣṭau pādau, saṅghuṣitau pādau /
saṅghuṣṭaṃ vākyamāha, saṅghuṣitaṃ vākyamāha /
saṅghuṣṭau damyau, saṅghuṣitau damyau /
sampūrvasya ghuṣer aviśaddane 'pi paratvād ayam eva vikalpo bhavati /
āsvana - āsvānto devadattaḥ, āsvanito devadattaḥ /
āsvāntaṃ manaḥ, āsvanitaṃ manaḥ /
āṅpūrvasya svaner mano 'bhidhāne 'pi paratvādayaṃ vikalpaḥ kṣubdhasvānta iti nipātanaṃ bādhate //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL