Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
rusy-ama-tvara-sanghusa-asvanam
Previous
-
Next
Click here to show the links to concordance
ru
ṣ
y-ama-tvara-sa
ṅ
ghu
ṣ
a-āsvanām
|| PS_7,2.28 ||
_____START JKv_7,2.28:
vā iti vartate /
ruṣi ama tvara saṅghuṣa āsvana ity eteṣāṃ niṣṭhāyāṃ vā iḍāgamo na bhavati /
ruṣṭaḥ ruṣitaḥ /
ti-iṣa-saha-lubha-ruṣa. riṣaḥ (*4,2.48) iti vikalpavidhānāt yasya vibhāṣā (*7,2.15) iti pratiṣedhe prāpte vikalpārthaṃ vacanam /
ama - abhyāntaḥ, abhyamitaḥ /
tvara - tūrṇaḥ, tvaritaḥ /
āditaś ca (*7,2.16) iti pratiṣedhe prāpte vacanam /
saṅghuṣa - saṅghuṣṭau pādau, saṅghuṣitau pādau /
saṅghuṣṭaṃ vākyamāha, saṅghuṣitaṃ vākyamāha /
saṅghuṣṭau damyau, saṅghuṣitau damyau /
sampūrvasya ghuṣer aviśaddane 'pi paratvād ayam eva vikalpo bhavati /
āsvana - āsvānto devadattaḥ, āsvanito devadattaḥ /
āsvāntaṃ manaḥ, āsvanitaṃ manaḥ /
āṅpūrvasya svaner mano 'bhidhāne 'pi paratvādayaṃ vikalpaḥ kṣubdhasvānta iti nipātanaṃ bādhate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL