Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
hrrser lomasu
Previous
-
Next
Click here to show the links to concordance
hr
̥ṣ
er lomasu
|| PS_7,2.29 ||
_____START JKv_7,2.29:
lomasu vartamānasya hr̥ṣer niṣṭhāyāṃ vā iḍāgamo na bhavati /
hr̥ṣṭāni lomāni, hr̥ṣitāni lomāni /
hr̥ṣṭaṃ lomabhiḥ, hr̥ṣitaṃ lomabhiḥ /
hr̥ṣṭāḥ keśāḥ, hr̥ṣitāḥ keśāḥ /
hr̥ṣṭaṃ keśaiḥ hr̥ṣitaṃ keśaiḥ /
hr̥ṣu alīke ity udittvān niṣṭhāyāmaniṭ, hr̥ṣa tuṣṭau ity ayaṃ seṭ, tayor ubhayor iha grahaṇam ity ubhayatra vibhāṣā iyam /
lomāni mūrdhajāni aṅgajāni ca sāmānyena gr̥hyante, yathā lomanakhaṃ spr̥ṣṭvā śaucaṃ kartavyam iti /
tadviṣaye ca harṣe vartamāno lomasu vartate ity ucyate /
lomasu iti kim ? hr̥ṣṭo devadatta ity alīkārthasya, hr̥ṣito devadattaḥ iti tuṣṭyarthasya /
vismitapratighātayoś ca+iti vaktavyam /
hr̥ṣṭo devadattaḥ, hr̥sito devadattaḥ /
vismitaḥ ity arthaḥ /
hr̥ṣṭāḥ dantāḥ, hr̥ṣitāḥ dantāḥ /
pratihatāḥ ity arthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#808]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL