Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
iti ca
Previous
-
Next
Click here to show the links to concordance
iti ca
|| PS_7,2.34 ||
_____START JKv_7,2.34:
grasita skabhita stabhita uttabhita catta vikasta viśastr̥ śaṃstr̥ śāstr̥ tarutr̥ tarūtr̥ varutr̥ varūtr̥ varūtrīḥ ujjvaliti kṣariti kṣamiti vamiti amiti ity etāni chandasi viṣaye nipātyante /
tatra grasita skabhita stabhita uttabhita iti grasu skambhu stambhu ity eteṣām udittvān niṣṭhāyām iṭpratiṣedhe prāpte iḍāgamo nipātyate /
grasitaṃ vā etat somasya /
grastam iti bhāṣāyām /
skabhita - viṣkabhite ajare /
viṣkabdha iti bhāṣāyām /
stabhita - yena svaḥ stabhitam /
stabdham iti bhāṣāyām /
uttabhita - satyenottabhitā bhūmiḥ /
uttabdhā iti bhāṣāyām /
uttabhita iti utpūrvasya nipātasāmarthyād anyopasargapūrvaḥ stabhitaśabdo na bhavati /
[#809]
catta, vikasta iti cateḥ kaseś ca vipūrvasya niṣṭhāyām iḍabhāvo nipātyate /
cattā varṣeṇa vidyut catitā iti bhāṣāyām /
vikasta - uttānāyā hr̥dayaṃ yad vikastam /
vikasitam iti bhāṣāyām /
nipātanaṃ bahutvāpekṣam, vikastāḥ iti bahuvacanaṃ kr̥tam /
apareṣu tu nipātaneṣu pratyekaṃ vibhaktinirdeśaḥ /
viśastr̥ śaṃstr̥ śāstr̥ iti śaser vipūrvasya śaṃseḥ śāseś ca tr̥ci iḍabhāvo nipātyate /
viśastr̥ - ekastvaṣṭuraśvasyāviśastā /
viśasitā iti bhāṣāyām /
śaṃstr̥ - uta śaṃstā suvipraḥ /
śaṃsitā iti bhāṣāyām /
śāstr̥ - praśāstā /
praśāsitam iti bhāṣāyām /
tarutr̥ tarūtr̥ varutr̥ varūtr̥ varūtrīḥ iti tarateḥ vr̥ṅvr̥ñoś ca tr̥ci uṭ ūṭ ity etāv āgamau nipātyete /
tarutāraṃ rathānām, tarūtāram /
taritāram, tarītāram iti bhāṣāyām /
varutāraṃ rathānām, varūtāraṃ rathānām /
varitāram, varītāram iti bhāṣāyām /
varutrī tvā devī viśvadevyavatī /
jasi pūrvasavarṇoccāraṇaṃ prayogadarśanārtham /
atantraṃ caitat /
idam api hi bhavati - ahorātrāṇi vai varūtrayaḥ iti /
chāndasikamatra hrasvatvam /
prapañcārtham eva ca ṅībantasya nipātanam /
varūtr̥śabdo hi nipātitaḥ, tata eva ṅīpi sati siddho varūtrīśabdaḥ /
ujjvaliti kṣariti kṣamiti vamiti amiti iti ca jvalater utpūrvasya kṣara kṣama vama ity eteṣāṃ ca tipi śapaḥ ikārādeśo nipātyate, śapo lugvā, iḍāgamaḥ /
agnirujjvaliti /
ujjvalati iti bhāṣāyām /
kṣariti - stokaṃ kṣariti /
kṣarati iti bhāṣāyām /
kṣamiti - stomaṃ kṣamiti /
kṣamati iti bhāṣāyām /
vamiti - yaḥ somaṃ vamiti /
vamati iti bhāṣāyām /
amiti - abhyamiti varuṇaḥ /
abhyamati iti bhāṣāyām /
itikaraṇaṃ pradarśanārtham tena kvacit īkāro bhāvati, ravimabhyamīti varuṇaḥ ity api hi vede paṭhyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL