Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ardhadhatukasya+id valadeh
Previous
-
Next
Click here to show the links to concordance
ārdhadhātukasya+i
ḍ
valāde
ḥ
|| PS_7,2.35 ||
_____START JKv_7,2.35:
chandasi iti nivr̥ttam /
ārdhadhātukasya valāder iḍāgamo bhavati /
lavitā /
lavitum /
lavitavyam /
pavitā /
pavitum /
pavitavyam /
ārdhadhātukasya iti kim ? āste /
śete /
vaste /
rudādibhyaḥ sārvadhātuke (*7,2.56) ity etasmin niyamārthe vajñāyamāne pratipattigauravam bhavati iti ārdhadhātukagrahaṇaṃ kriyate /
valādeḥ iti kim ? lavyam /
pavyam /
lavanīyam /
pavanīyam /
iṭ iti vartamāne punaḥ iḍgrahaṇaṃ pratiṣedhanivr̥ttyartham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#810]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL