Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

snu-kramor anātmanepadanimitte || PS_7,2.36 ||


_____START JKv_7,2.36:

niyamārtham idam /
snukramoḥ ārdhadhātukasya valādeḥ iḍāgamo bhavati, na cet snukramī ātmanepadasya nimittaṃ bhavataḥ /
kva ca tāvātmanepadasya nimittam ? yatra ātmanepadaṃ tad āśrayaṃ bhavati, bhāvakarmakarmakartr̥karmavyatihārāḥ kramer vr̥ttyādayaś ca /
tena ayam saty ātmanepade pratiṣedho bhavati na asati iti /
pratiṣedhaphalaṃ ca+idaṃ sūtram /
snukramoruditvāt iṭ siddha eva /
prasnavitā /
prasnavitum /
prasnavitavyam /
prakramitā /
prakramitum /
prakramitavyam /
anātmanepadanimitte iti kim ? prasnoṣīṣṭa /
prakraṃsīṣṭa /
prasnoṣyate /
prakraṃsyate /
prasusnūṣiṣyate /
pracikraṃsiṣyate /
sarvatra+eva atra snaitiḥ kramiś ca ātmanepadasya nimittam /
sanantād api pūrvavatsanaḥ (*1,3.62) iti ātmanepadaṃ vidhīyate /
nimittagrahaṇaṃ kim ? sīyuḍādes tatparaparasya ca pratiṣedhārtham /
iha tu prasnavitevācarati iti prasnavitrīyate iti kyaṅatam ātmanepadasya nimittam, na snautiḥ /
krames tu kartaryātmanepadaviṣayādasatyātmanepade kr̥ti pratiṣedho vaktavyaḥ /
prakrantā /
upakrantā /
kartari iti kim ? prakramitavyam /
upakramitavyam /
ātmanepadaviṣayāt iti kim ? niṣṭramitiā /
snauteḥ sani kiti ca pratyaye śryukaḥ kiti (*7,2.11), sani grahaguhośca (*7,2.12) ity eva pratiṣedho bhavati /
prasusnūṣati /
prasnutaḥ /
prasnutavān //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL