Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
svarati-suti-suyati-dhuñ-udito va
Previous
-
Next
Click here to show the links to concordance
svarati-sūti-sūyati-dhūñ-ūdito vā
|| PS_7,2.44 ||
_____START JKv_7,2.44:
svarati sūti sūyati dhūñ ity etebhyaḥ, ūdidbhyaśca+uttarasya valāder ārdhadhātukasya vā iḍāgamo bhavati /
svartā, svaritā /
sūti - prasotā, prasavitā /
sūyati - sotā, savitā /
dhūñ - dhotā, dhavitā /
ūdhidbhyaḥ khalv api - gāhū - vigāḍhā, vigāhitā /
gupū - goptā, gopitā /
vā iti vartamane punar vāgrahaṇaṃ liṅsicor nivr̥ttyartham /
sūtisūyatyor vikaraṇanirdeśaḥ ṣū preraṇe ity asya nivr̥ttyarthaḥ /
dhūñ iti sānubandhakasya nirdeso dhū vidhūnane ity asay nivr̥ttyarthaḥ /
savitā, dhuvitā ity eva nityam etayor bhavati /
svarater etasmād vikalpāt r̥ddhanoḥ sye (*7,2.70) ity etad bhavati vipratiṣedhena /
svariṣyati /
kiti tu pratyaye śryukaḥ kiti (*7,2.11) iti nityaḥ pratiṣedho bhavati pūrvavipratiṣedhena /
svr̥tvā /
sūtvā /
dhūtvā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL