Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
radhadibhyas ca
Previous
-
Next
Click here to show the links to concordance
radhādibhyaś ca
|| PS_7,2.45 ||
_____START JKv_7,2.45:
radha hiṃsāsaṃsiddhyoḥ ity evam ādibhyo 'ṣṭābhya uttarasya valāder ārdhadhātukasya vā iḍāgamo bhavati /
raddhā, radhitā /
naṃṣṭā, naśitā /
traptā, tarptā, tarpitā /
draptā, darptā, darpitā /
drogdhā, droḍhā, drohitā /
mogdhā, moḍhā, mohitā, snogdhā, snoḍhā, snohitā /
snegdhā, sneḍhā, snehitā /
krādiniyamāl liṭi radhādibhyaḥ paratvād vikalpaṃ kecid icchanti /
apare punarāhuḥ, pūrvavidheriṇniṣedhavidhānasāmarthyāt balīyastvaṃ pratiṣedhaniyamasya iti nityamiṭā bhavitavyam /
rarandhiva, rarandhima iti bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL