Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
nirah kusah
Previous
-
Next
Click here to show the links to concordance
nira
ḥ
ku
ṣ
a
ḥ
|| PS_7,2.46 ||
_____START JKv_7,2.46:
nir ity evaṃ pūrvāt kuṣa uttarasya valāder ārdhadhātukasya vā iḍāgamo bhavati /
niṣkoṣṭā, niṣkoṣitā /
niṣkoṣṭum, niṣkoṣitum /
niṣkoṣṭavyam, niṣkoṣitavyam /
niraḥ iti kim ? koṣitā /
koṣitum /
koṣitavyam /
nisaḥ iti vaktavye niraḥ iti nirdeśena rephāntam upasargāntaram asti iti jñāpyate /
tasya hi nilayanam iti upasargasya ayatau (*8,2.19) iti latvaṃ bhavati /
niso hi rutvasya asiddhatvāl latvaṃ na syāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL