Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ti-isa-saha-lubha-rusa-risah
Previous
-
Next
Click here to show the links to concordance
ti-i
ṣ
a-saha-lubha-ru
ṣ
a-ri
ṣ
a
ḥ
|| PS_7,2.48 ||
_____START JKv_7,2.48:
takārādāv ārdhadhātuke iṣu saha lubha ruṣa ity etebhyo vā iḍāgamo bhavati /
iṣu - eṣṭā, eṣitā /
iṣu icchāyām ity asya ayaṃ vikalpa iṣyate /
yas tu iṣa gatau iti daivādikaḥ, tasya preṣitā, preṣitum, preṣitavyam iti nityaṃ bhavati /
yo 'pi iṣa ābhīkṣṇye iti kr̥yādau paṭhyate, tasya apy evam eva /
tadartham eva tīṣasaha iti sūtre kecit uditamiṣaṃ paṭhanti /
saha - soḍhā, sahitā /
lubha - lobdhā, lobhitā /
ruṣa - roṣṭā, roṣitā /
riṣa - reṣṭā, reṣitā /
tīti kim ? eṣiṣyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL