Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
sani ivanta-rdha-bhrasja-dambhu-sri-svrr-yu-urnu-bhara-jñapi-sanam
Previous
-
Next
Click here to show the links to concordance
sani ivanta-rdha-bhrasja-dambhu-śri-svr
̥
-yu-ūr
ṇ
u-bhara-jñapi-sanām
|| PS_7,2.49 ||
_____START JKv_7,2.49:
ivantānāṃ dhātūnām, r̥dhu bhrasja dambhu śri svr̥ yu ūrṇu bhara jñapi san ity eteṣāṃ ca sani vā iḍāgamo bhavati /
ivantānām - dideviṣati, dudyūṣati /
siseviṣati, susyūṣati /
r̥dhu - ardidhiṣati, īrtsati /
bhrasja - bibhrajjiṣati, bibhrakṣati, bibharjjiṣati, bibharkṣati /
dambhu - didambhiṣati, dhipsati, dhīpsati /
śri - ucchiśrayiṣati, ucchiśrīṣati /
svr̥ - sisvariṣati, susvūrṣati /
yu- yiyaviṣati, yuyūṣati /
ūrṇu - prorṇunaviṣati, prorṇunaviṣati, prorṇunūṣati /
bhara iti bhr̥ñ ity etasya bhauvādikasya grahaṇam, śapā nirdeśāt /
vibhariṣati, bubhūrṣati /
jñapi - jijñapayiṣati, jñīpsaṭi /
san - sisaniṣati, siṣāsati /
kecid atra bharajñapisanitanipatidaridrāṇām iti paṭhanti /
tani - titaniṣati, titaṃsati, titāṃsati /
pati - pipatiṣati, pitsati /
daridrā - didaridriṣati, didaridrāsati /
sani iti kim ? devitā /
bhraṣṭā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL