Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sani ivanta-rdha-bhrasja-dambhu-śri-svr̥-yu-ūru-bhara-jñapi-sanām || PS_7,2.49 ||


_____START JKv_7,2.49:

ivantānāṃ dhātūnām, r̥dhu bhrasja dambhu śri svr̥ yu ūrṇu bhara jñapi san ity eteṣāṃ ca sani vā iḍāgamo bhavati /
ivantānām - dideviṣati, dudyūṣati /
siseviṣati, susyūṣati /
r̥dhu - ardidhiṣati, īrtsati /
bhrasja - bibhrajjiṣati, bibhrakṣati, bibharjjiṣati, bibharkṣati /
dambhu - didambhiṣati, dhipsati, dhīpsati /
śri - ucchiśrayiṣati, ucchiśrīṣati /
svr̥ - sisvariṣati, susvūrṣati /
yu- yiyaviṣati, yuyūṣati /
ūrṇu - prorṇunaviṣati, prorṇunaviṣati, prorṇunūṣati /
bhara iti bhr̥ñ ity etasya bhauvādikasya grahaṇam, śapā nirdeśāt /
vibhariṣati, bubhūrṣati /
jñapi - jijñapayiṣati, jñīpsaṭi /
san - sisaniṣati, siṣāsati /
kecid atra bharajñapisanitanipatidaridrāṇām iti paṭhanti /
tani - titaniṣati, titaṃsati, titāṃsati /
pati - pipatiṣati, pitsati /
daridrā - didaridriṣati, didaridrāsati /
sani iti kim ? devitā /
bhraṣṭā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL