Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
klisah ktvanisthayoh
Previous
-
Next
Click here to show the links to concordance
kliśa
ḥ
ktvāni
ṣṭ
hayo
ḥ
|| PS_7,2.50 ||
_____START JKv_7,2.50:
kliśaḥ ktvāniṣṭhyoḥ vā iḍāgamo bhavati /
kliṣṭvā, kliśitvā /
kliṣṭaḥ, kliśitaḥ /
kliṣṭavān, kliśitavān /
kliśū vibādhane ity asya ktvāyāṃ vikalpaḥ siddha eva niṣṭhāyāṃ tu yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ prāpnoti /
kliśa upatāpe ity etasya tu ktvāyāṃ niṣṭhāyāṃ ca nityam iḍāgamaḥ prāpnoti, tadarthaṃ ktvāgrahaṇaṃ kriyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL