Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
lubho vimohane
Previous
-
Next
Click here to show the links to concordance
lubho vimohane
|| PS_7,2.54 ||
_____START JKv_7,2.54:
lubho vimohane 'rthe vartamānāt ktvāniṣṭhayoḥ iḍāgamo bhavati /
lubhitvā, lobhitvā /
vilubhitāḥ keśāḥ /
vilubhitaḥ sīmantaḥ /
vilubhitāni padāni /
vimohanam ākulīkaraṇam, tatra ktvāyāṃ tīṣasahalubharuṣariṣaḥ (*7,2.48) iti vikalpaḥ, niṣṭhāyām yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ prāptaḥ /
vimohane iti kim ? lubdho vr̥ṣalaḥ /
śītena pīḍitaḥ ity arthaḥ /
lubdhvā, lubhitvā, lobhitvā /
gārdhye yathāprāptam eva bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL