Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
gamer it parasmaipadesu
Previous
-
Next
Click here to show the links to concordance
gamer i
ṭ
parasmaipade
ṣ
u
|| PS_7,2.58 ||
_____START JKv_7,2.58:
gamer dhātoḥ sakārāder ārdhadhātukasya parasmaipadesu iḍāgamo bhavati /
gamiṣyati /
agamiṣyat /
jigamiṣati /
gameḥ iti kim ? ceṣyati /
iḍgrahaṇaṃ nityārtham /
parasmaipadeṣu iti kim ? saṃgaṃsīṣṭa /
saṃgaṃsyate /
saṃjigaṃsate /
saṃjigaṃsiṣyate /
adhijigāṃsate /
adhijigāṃsiṣyate /
gamer iṅādeśasya ajjhanagamāṃ sani (*6,4.16) iti dīrghatvam /
se ity eva, gantāsmi, gantāsvaḥ, gantāsmaḥ /
ātmanepadena samānapadasthasya gameḥ ayam iḍāgamo neṣyate /
anyatra sarvatraiveṣyate /
kr̥tyapi hi bhavati, parasmaipadaluki ca, saṃjigamiṣitā, adhijigamiṣitā vyākaraṇasya, jigamiṣa tvam iti /
padaśeṣakārasya punar idaṃ darśanam - gamyupalakṣaṇārthaṃ parasmaipadagrahaṇam, parasmaipadeṣu yo gamir upalakṣitas tasmāt sakārāder ārdhadhātukasya iḍ bhavati /
tanmatena saṃjigaṃsitā, adhijigaṃsitā vyākaraṇasya ity eva bhavitavyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL