Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
na vrrdbhyas caturbhyah
Previous
-
Next
Click here to show the links to concordance
na vr
̥
dbhyaś caturbhya
ḥ
|| PS_7,2.59 ||
_____START JKv_7,2.59:
vr̥tādibhyaś caturbhyaḥ uttarasya sakārāder ārdhadhātukasya parasmaipadeṣu iḍagamo na bhavati /
vr̥t - vartsyati /
avartsyat /
vivr̥tsati /
vr̥dhū - vartsyati /
avartsyat /
vivr̥tsati /
śr̥dhū - śartsyati /
aśartsyat /
śiśr̥tsati /
syandū - syantsyati /
asyantsyat /
sisyantsati /
caturbhyaḥ iti na vaktavyam, vr̥dgrahaṇaṃ hi tatra dyutādiparisamāptyartham kriyate - kr̥pū sāmarthye vr̥t iti, tad eva yadi vr̥tādisamāptyartham api vijñāyate na kiñcidaniṣṭaṃ prāpnoti ? tat kriyate syanderūdillakṣaṇam antaraṅgam api vikalpaṃ pratiṣedho yathā bādheta iti /
caturgrahaṇe hi sati tātparyeṇa syandiḥ saṃnidhāpito bhavati /
parasmaipadeṣu ity eva, vartiṣyate /
vartiṣīṣṭa /
avartiṣyata /
vivartiṣate /
atra api ātmanepadena samānapadasthebhyo vr̥tādibhya iḍāgama iṣyate /
anyatra sarvatra pratiṣedhaḥ /
kr̥tyapi hi parasmaipadaluki ca pratiṣedho bhavati, vivr̥tsitā, vivr̥tsa tvam iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#816]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL