Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
arthavad adhatur apratyayah pratipadikam
Previous
-
Next
Click here to show the links to concordance
arthavad adhātur apratyaya
ḥ
prāti
padikam
|| PS_1,2.45 ||
_____START JKv_1,2.45:
abhidheya-vacano 'rtha-śabdaḥ /
arthavac-chabda-rūpaṃ prātipadika-sañjñaṃ bhavati dhātu-pratyayau varjayitvā /
ḍitthaḥ /
kapitthaḥ /
kuṇḍam /
pīṭham /
arthavat iti kim ? vanam, dhanam iti na antasya avadher mā bhūt /
nalopo hi syāt /
adhātuḥ iti kim ? hanter laṅ /
ahan /
alopaḥ syat /
apratyayaḥ iti kim ? kāṇḍe /
kuḍye /
hrasvo napuṃsake prātipadikasya (*1,2.47) iti hrasvaḥ syāt /
anarthakasya api nipātasya prātipadika-sañjñā iṣyate /
adhyāgacchati /
pralambate /
prātipadika-pradeśāḥ -- hrasvo napuṃsake prātipadikasya (*1,2.47) ity evam ādyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL