Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
rrto bharadvajasya
Previous
-
Next
Click here to show the links to concordance
r
̥
to bhāradvājasya
|| PS_7,2.63 ||
_____START JKv_7,2.63:
r̥kārāntād ghātoḥ bhāradvājasya acāryasya matena tāsāviva nityāniṭasthali iḍāgamo na bhavati /
smartā - sasmartha /
dhvartā - dadhvartha /
siddhe satyārambho niyamārthaḥ, r̥ta eva bhāradvājasya, nānyeṣāṃ dhātūnām /
yayitha /
vavitha /
pecitha /
śekitha /
tad ayam arthāt pūrvayoḥ yogayorvikalpaḥ /
taparakaraṇam r̥kārāntasya nivr̥ttyartham /
tathā hi sati vidhyartham etat syāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#817]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL