Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
vabhutha-atatantha-jagrrbhma-vavartha+iti nigame
Previous
-
Next
Click here to show the links to concordance
vabhūtha-ātatantha-jagr
̥
bhma-vavartha+iti nigame
|| PS_7,2.64 ||
_____START JKv_7,2.64:
babhūtha ātatantha jagr̥bhma vavartha ity etāni nipātyante nigamaviṣaye /
nigamo vedaḥ /
tvaṃ hi hotā prathamo babhūtha /
babhūvitha iti bhāṣāyām /
ātatantha - yenānatarikṣamurvātatantha /
ātenitha iti bhāṣāyām /
jagr̥bhma - jagr̥bhmā te dakṣiṇamindra hastam /
jagr̥hima iti bhāṣāyām /
vavartha - vavartha tvaṃ hi jyotiṣā /
vavaritha iti bhāṣāyām /
krādisūtrād eva asya pratiṣedho siddhe niyamārthaṃ vacanam, nigame eva, na bhaṣāyām iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL