Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

i atty-arti-vyayatīnām || PS_7,2.66 ||


_____START JKv_7,2.66:

atti arti vyayati ity eteṣāṃ thali iḍāgamo bhavati /
āditha /
āritha /
vivyayitha /
vyeñaḥ na vyo liṭi (*6,1.46) iti ātvapratiṣedhaḥ /
attivyayatyoḥ r̥to bhāradvājasya (*7,2.63) iti niyamād vikalpaḥ /
artter api nityaḥ pratiṣedhaḥ /
atra iḍgrahaṇam vispaṣṭārtham /
vikalpavidhāne hi sati attivyayatigrahaṇam anarthakam, pratiṣedhavidhāne ca artigrahaṇam iti nityo 'yaṃ vidhiḥ iḍgrahaṇam antareṇa api śakyate vijñātum //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL