Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
id atty-arti-vyayatinam
Previous
-
Next
Click here to show the links to concordance
i
ḍ
atty-arti-vyayatīnām
|| PS_7,2.66 ||
_____START JKv_7,2.66:
atti arti vyayati ity eteṣāṃ thali iḍāgamo bhavati /
āditha /
āritha /
vivyayitha /
vyeñaḥ na vyo liṭi (*6,1.46) iti ātvapratiṣedhaḥ /
attivyayatyoḥ r̥to bhāradvājasya (*7,2.63) iti niyamād vikalpaḥ /
artter api nityaḥ pratiṣedhaḥ /
atra iḍgrahaṇam vispaṣṭārtham /
vikalpavidhāne hi sati attivyayatigrahaṇam anarthakam, pratiṣedhavidhāne ca artigrahaṇam iti nityo 'yaṃ vidhiḥ iḍgrahaṇam antareṇa api śakyate vijñātum //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL