Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
vasv ekaj-ad-ghasam
Previous
-
Next
Click here to show the links to concordance
vasv ekāj-ād-ghasām
|| PS_7,2.67 ||
_____START JKv_7,2.67:
kr̥tadvirvacanānāṃ dhātūnām ekācām, ākārāntānām, ghaseś ca vasau iḍāgamo bhavati /
ādivān /
āśivān /
pecivān /
śekivān /
dhātvabhyāsayoḥ ekādeśe kr̥te etvābhyāsalopayoś ca kr̥tayoḥ kr̥tadvirvacanā ete ekāco bhavanti āt - yayivān /
tasthivān /
ghas - jakṣivān /
siddhe satyārambho niyamārthaḥ, ekājād ghasām eva vasāviḍāgamo bhavati na anayeṣām /
bibhidvān /
cicchidvān /
babhūvān /
śiśrivān /
krādiniyamāt pratiṣedhābhāvāc ca ya iṭ prasaktaḥ sa niyamyate /
ādgrahaṇam anekājgrahaṇārtham /
dvirvacane hi kr̥te iṭi hi sati āto lopena bhavitavyam /
daridrātes tu kāsyanekājgrahaṇaṃ culumpādyartham ityāmā bhavitavyam /
daridrāñcakāra /
athāpyām na kriyate tathāpi ca daridrāteḥ ārdhadhātuke lopaḥ siddhaś ca pratyayavidhau iti prāg eva pratyayotpatter ākāre lupte iḍāgamasya nimittaṃ vihataṃ iti na iḍāgamo bhavati, dadaridrvān iti bhavitavyam /
ghaser api yadi grahaṇam iha na kriyate tadā dvirvacanāt paratvād ghasibhasorhali ca (*6,4.100) iti upadhālope kr̥te dvirvacanam eva na syāt, anackatvāt /
iha tu ghasigrahaṇād upadhālopam api paratvāt iḍāgamo bādhate /
tatra kr̥te gamahanajanakhanaghasām (*6,4.98) iti upadhālopaḥ /
sa ca dvirvacane 'ci (*1,1.59) iti dvirvacane kartavye sthānivad bhavati, tena jakṣivān iti sidhyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#818]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL