Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ida-janor dhve ca
Previous
-
Next
Click here to show the links to concordance
ī
ḍ
a-janor dhve ca
|| PS_7,2.78 ||
_____START JKv_7,2.78:
īḍa jana ity etābhyām uttarasya dhve ity etasya, sye ity etasya ca sarvadhātukasya iḍāgamo bhavati /
īḍidhve /
īḍidhvam /
īḍiṣe /
īḍiṣva /
janidhve /
janidhvam /
janiṣe /
janiṣva /
janī prādurbhāve ity asya chāndasatvāt śyano luk upadhālopābhāvaś ca /
jana janane ity asya api śluvikaraṇasya grahaṇam atra+iṣyate /
tasya karmavyatihāre vyatijajñiṣe, vyatijajñiṣva, vyatijajñidhve, vyatijajñidhvam iti ca bhavati /
dhveśabde īśer api iḍāgama iṣyate īśidhve īśidhvam iti /
tadarthaṃ kecit īḍijanoḥ sdhve ca iti sūtraṃ paṭhanti /
tatra sakārādeḥ seśabdasya sūtra eva+upādānāc caśabdo bhinnakramaḥ īśeranukarṣaṇārtho vijñāyate /
īśīḍijanāṃ sedhvayoḥ ity ekam eva sūtraṃ na paṭhitam ? vicitrā hi sūtrasya kr̥tiḥ paṇineḥ iti /
dhve iti kr̥taṭer etvasya grahaṇāt laṅi dhvami na bhavitavyamiṭā /
loṭi punar ekadeśavikr̥tasya ananyatvāt bhavitavyamiṭā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL