Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ato yeyah
Previous
-
Next
Click here to show the links to concordance
ato yeya
ḥ
|| PS_7,2.80 ||
_____START JKv_7,2.80:
akārāntāt aṅgād uttarasya yā ity etasya sārvadhātukasya iy ity ayam ādeśo bhavati, pacet, pacetām, paceyuḥ iti /
atra usyapadāntāt (*6,1.96) iti pararūpaṃ bādhitam /
ataḥ iti kim ? cinuyāt /
sunuyāt /
taparakaraṇam kim ? yāyāt /
sārvadhātuka ity eva, cikīrṣyāt /
nanu ca ato lopaḥ (*6,4.48) ity anena atra bhavitavyam, pacet ity atra api hi tarhi ato dīrgho yañi (*7,3.101) iti dīrghatvena bhavitavyam, tad anena avaśyaṃ vidhyantaraṃ bādhitavyam, sa yathaiva dīrghasya bādhakaḥ evam ato lopasya api bādhakaḥ syāt ? syād etad evaṃ yadi dīrghaḥ sārvadhātuke vidhīyate /
atha tu tiṅi vidhīyate, tadā yena nāprāptinyāyena dīrghasyaiva bādhakaḥ syān na punar ato lopasya /
yeyaḥ ity avibhaktiko nirdeśaḥ /
yaḥ iti vā ṣaṣṭhīnirdeśe yalopasya asiddhatvamanāśritya ādguṇaḥ kr̥taḥ, sautratvān nirdeśasya iti /
kecit atra ato yāsiyaḥ iti sūtraṃ pathanti /
teṣāṃ sakārāntaḥ sthānī, ṣaṣṭhīsamāsaś ca //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#821]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL