Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

āto ita || PS_7,2.81 ||


_____START JKv_7,2.81:

ākārasya ṅidavayavasya ākārāntād aṅgād uttarasya sārvadhātukasya iy ity ayam ādeśo bhavati /
pacete pacethe /
pacetām /
pacethām /
yajete /
yajethe /
yajetām /
yajethām /
sārvadhātukam apit (*1,2.4) ity atra na ṅitīva ṅidvat ity evam aṅgīkriyate, api tu ṅita iva ṅidvat iti /
pūrvasūtra eva uccukuṭiṣati iti prasiddhaye tathāṅgīkaraṇam /
yadi gāṅkuṭādisūtre ṅita iva ṅidvad bhavati ity evam aṅgīkriyate, tadā anudāttaṅiti ātmanepadam (*1,3.12) ity ātmanepadaṃ prapnoti iti /
ātaḥ iti kim ? pacanti /
yajanti /
pacante /
yajante /
ṅitaḥ iti kim ? pacāvahai /
pacāmahai /
ataḥ ity eva, cinvāte /
sunvāte /
taparakaraṇam kim ? mimāte /
mimāthe //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL