Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ato nitah
Previous
-
Next
Click here to show the links to concordance
āto
ṅ
ita
ḥ
|| PS_7,2.81 ||
_____START JKv_7,2.81:
ākārasya ṅidavayavasya ākārāntād aṅgād uttarasya sārvadhātukasya iy ity ayam ādeśo bhavati /
pacete pacethe /
pacetām /
pacethām /
yajete /
yajethe /
yajetām /
yajethām /
sārvadhātukam apit (*1,2.4) ity atra na ṅitīva ṅidvat ity evam aṅgīkriyate, api tu ṅita iva ṅidvat iti /
pūrvasūtra eva uccukuṭiṣati iti prasiddhaye tathāṅgīkaraṇam /
yadi gāṅkuṭādisūtre ṅita iva ṅidvad bhavati ity evam aṅgīkriyate, tadā anudāttaṅiti ātmanepadam (*1,3.12) ity ātmanepadaṃ prapnoti iti /
ātaḥ iti kim ? pacanti /
yajanti /
pacante /
yajante /
ṅitaḥ iti kim ? pacāvahai /
pacāmahai /
ataḥ ity eva, cinvāte /
sunvāte /
taparakaraṇam kim ? mimāte /
mimāthe //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL