Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ane muk
Previous
-
Next
Click here to show the links to concordance
āne muk
|| PS_7,2.82 ||
_____START JKv_7,2.82:
āne parato 'ṅgasyātaḥ mugāgamo bhavati /
pacamānaḥ /
yajamānaḥ /
akāramātrabhakto 'yaṃ muk adupadeśagrahaṇena gr̥hyate iti adupadeśād iti lasārvadhātukānudattatvaṃ bhavati /
yady evam āto ṅitaḥ (*7,2.81) ity ayam api cidhiḥ prāpnoti ? taparanirdeśān na bhaviṣyati /
muki sati adhyardhamātro bhavati /
lasārvadhātukānudāttatvam api tarhi na prāpnoti ? na+eṣa doṣaḥ /
upadeśagrahaṇaṃ tatra kriyate /
tena upadeśād ūrdhaṃ saty api kālabhede bhavitavyam /
tathā ca pacavaḥ, pacāmaḥ ity atra api bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL