Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
astana a vibhaktau
Previous
-
Next
Click here to show the links to concordance
a
ṣṭ
ana ā vibhaktau
|| PS_7,2.84 ||
_____START JKv_7,2.84:
aṣṭano vibhaktau parataḥ ākārādeśo bhavati /
aṣṭābhiḥ /
aṣṭābhyaḥ /
aṣṭānām /
aṣṭāsu /
vibhaktau iti kim ? aṣṭatvam /
aṣṭatā /
ā iti vyaktinirdeśo 'yam /
ākr̥tinirdeśe tu nakārasthane 'nunāsikākāraḥ syāt /
vikalpena ayam ākāro bhavati, etaj jñāpitam aṣṭano dīrghāt (*6,1.172) iti dīrghagrahaṇāt, aṣṭābhya auś (*7,1.21) iti ca kr̥tātvasya nirdeśāt /
tena aṣṭabhiḥ, aṣṭabhyaḥ ity api bhavati /
tadantavidhiś ca atra+iṣyate /
priyāḥ aṣṭau yeṣām te priyāṣṭānaḥ /
priyāṣṭau //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#822]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL