Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

aṣṭana ā vibhaktau || PS_7,2.84 ||


_____START JKv_7,2.84:

aṣṭano vibhaktau parataḥ ākārādeśo bhavati /
aṣṭābhiḥ /
aṣṭābhyaḥ /
aṣṭānām /
aṣṭāsu /
vibhaktau iti kim ? aṣṭatvam /
aṣṭatā /
ā iti vyaktinirdeśo 'yam /
ākr̥tinirdeśe tu nakārasthane 'nunāsikākāraḥ syāt /
vikalpena ayam ākāro bhavati, etaj jñāpitam aṣṭano dīrghāt (*6,1.172) iti dīrghagrahaṇāt, aṣṭābhya auś (*7,1.21) iti ca kr̥tātvasya nirdeśāt /
tena aṣṭabhiḥ, aṣṭabhyaḥ ity api bhavati /
tadantavidhiś ca atra+iṣyate /
priyāḥ aṣṭau yeṣām te priyāṣṭānaḥ /
priyāṣṭau //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#822]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL