Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
sese lopah
Previous
-
Next
Click here to show the links to concordance
śe
ṣ
e lopa
ḥ
|| PS_7,2.90 ||
_____START JKv_7,2.90:
śeṣe vibhaktau yuṣmadasmador lopo bhavati /
kaśca śeṣaḥ ? yatra ākāro yakāraś ca na vihitaḥ /
pañcamyāś ca caturthyāś ca ṣaṣṭhīprathamayor api /
yāny advivacanāny atra teṣu lopo vidhīyate //
[#823]
tvam /
aham /
yūyam /
vayam /
tubhyam /
mahyam /
yuṣmabhyam /
asmabhyam /
tvat /
mat /
yuṣmat /
asmat /
tava /
mama /
yuṣmākam /
kasmākam /
śeṣagrahaṇaṃ vispaṣṭārtham /
śeṣe lope kr̥te striyāṃ ṭāp kasmān na bhavati, tvaṃ brāhmaṇī, ahaṃ brāhmaṇī ? snnipātalakṣaṇo vidhir animittaṃ tadvighātasya, aliṅge vā yusmadasmadī iti /
kecit tu śeṣe lopaṃ ṭilopam icchanti /
katham ? vakṣyamāṇādeśāpekṣaḥ śeṣaḥ, te cādeśā maparyantasya vidhīyante, tena maparyantād yo 'nyaḥ sa śeṣaḥ iti /
tatra ayaṃ lopaḥ iti ṭilopo bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL