Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
vaksyati - yuvavau dvivacane
Previous
-
Next
Click here to show the links to concordance
vak
ṣ
yati - yuvāvau dvivacane
|| PS_7,2.92 ||
_____START JKv_7,2.92:
yuvām /
āvām /
maparyantasya iti kim ? yuvakām, āvakām iti sākackasya mā bhūt /
tva-māv ekavacane (*7,2.97) tvayā /
mayā /
maparyantasya iti kim ? sarvasya mā bhūt /
tathā ca sati tvamayor akārasya yo 'ci (*7,2.89) iti yakāre kr̥te aniṣṭaṃ rūpaṃ syāt /
māntasya ity eva siddhe asmin yat parigrahaṇaṃ kr̥tam, avadhidyotanārthaṃ tat /
mānte mā bhūt /
kadā ? yadā ṇyantayoḥ kvipi māntatvaṃ vidyate yuṣmadasmadoḥ /
sthānivattvaṃ ca ṇeratra kvau lutatvān na vidyate //
yuvāvau dvivacane (*7,2.92) /
dvivacane ity arthagrahaṇam /
dvivacane ye yuṣmadasmadī dvyarthābhidhānaviṣaye tayoḥ maparyantasya sthāne yuva āva ity etāv ādeśau bhavataḥ /
yuvām /
āvām /
yuvābhyām /
āvābhyām /
yuvayoḥ /
āvayoḥ /
yadā samāse dvyarthe yuṣmadasmadī bhavataḥ, samāsārthasya anyasaṅkhatvāt ekavacanaṃ bahuvacanaṃ vā bhavati, tadā api dvyarthayoḥ yuṣmadasmadoḥ yuvāvau bhavataḥ , yadi tvāhau sau (*7,2.94) ity evam ādinā ādeśāntareṇa na bādhyete /
atikrāntaṃ yuvām atiyuvām /
atyāvām /
atikrāntān yuvām atiyuvān /
atyāvān /
atikrāntena yuvām atiyuvayā /
atyāvayā /
atikrāntairyuvām atiyuvābhiḥ /
atyāvābhiḥ /
atikrāntebhyo yuvām atiyuvabhyam /
atyāvabhyam /
atikrāntād yuvām atiyuvat /
atyāvat /
atikrāntebhyo yuvām atiyuvat /
atyāvat /
atikrāntānāṃ yuvām atiyuvākam /
atyāvākam /
atikrānte yuvām atiyuvayi /
atyāvayi /
atikrānteṣu yuvām atiyuvāsu /
atyāvāsu /
tvāhādīnāṃ tu viṣaye paratvāt te eva bhavanti /
atikrānto yuvām atitvam /
atyaham /
atikrāntā yuvām atiyūyam /
ativayam /
atikrāntāya yuvām atiyubhyam /
atimahyam /
atikrāntasya yuvām atitava /
atimama /
yadā tu yuṣmadasmadī ekatvabahutvayor vartete, samāsārthastu dvitve, tadā yuvāvau na bhavataḥ /
atikrāntau tvām atitvām /
atimām /
atikrāntau yuṣmān atiyuṣmān /
atyasmān /
evamunneyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#824]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL