Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
tva-mav ekavacane
Previous
-
Next
Click here to show the links to concordance
tva-māv ekavacane
|| PS_7,2.97 ||
_____START JKv_7,2.97:
ekavacane ity arthanirdeśaḥ /
ekavacane ye yuṣmadasmadī ekārthāmidhānaviṣaye tayor maparyantasya sthāne tva ma ity etāv ādeśau bhavataḥ /
tvām /
mām /
tvayā /
mayā /
tvat /
mat /
tvayi /
mayi /
yadā samāse ekārthe yuṣmadasmadī bhavataḥ, samāsārthasya tv anyasaṅkhyatvāt dvivacanaṃ bahuvacanaṃ vā bhavati, tadāpi tvamāvādeśau bhavataḥ /
ādeśāntarāṇāṃ tu tvāhau sau (*7,2.94) ity evamādīnāṃ viṣaye pūrvavipratiṣedhena te eveṣyante /
atikrāntaḥ tvām atitvam /
atyaham /
atikrāntau tvām atitvām /
atimām /
atikrāntān tvām atitvān /
atimān /
atikrāntābhyām tvām atitvābhyām /
atimābhyām /
atikrāntaiḥ tvām atitvābhiḥ /
atimābhiḥ /
ity evamādyudāhartavyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#825]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL