Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
pratyaya-uttarapadayos ca
Previous
-
Next
Click here to show the links to concordance
pratyaya-uttarapadayoś ca
|| PS_7,2.98 ||
_____START JKv_7,2.98:
ekavacane ity anuvartate /
pratyaye uttarapade ca parata ekavacane vartamānayoḥ yusmadasmador maparyantasya tva ma ity etāv ādeśau bhavataḥ /
tavāyaṃ tvadīyaḥ /
madīyaḥ /
atiśayena tvam tvattaraḥ /
mattaraḥ /
tvām icchati tvadyati /
madyati /
tvamivācarati tvadyate /
madyate /
uttarapade - tava putraḥ tvatputraḥ /
matputraḥ /
tvaṃ nātho 'sya tvannāthaḥ /
mannathaḥ /
ekavacane ity eva, yuṣmākamidam yuṣmadīyam /
asmadīyam /
yuṣmākaṃ putraḥ, asmākaṃ putraḥ yuṣmatputraḥ, asmatputraḥ /
vibhaktau ity adhikārāt pūrvayogo vibhaktāv eva /
tato 'nyatra api pratyaye uttarapade ca yathā syāt ity ayam ārambhaḥ /
nanu cātrāpyantarvartinī vibhaktir asti, tasyām eva ādeśau bhavisyataḥ ? na+evaṃ śakyam, lukā tasyā bhavitavyam /
bahiraṅgo luk, antaraṅgau ādeśau, prathamaṃ tau bhaviṣyataḥ ? etad eva tarhi ādeśavacanaṃ jñāpakam antaraṅgān api vidhīn bahiraṅgo 'pi luk bādhate iti /
tena gomān priyo 'sya gomatpriyaḥ ity evam ādau numādi lukā bādhyate /
evaṃ ca sati tvāhau sau (*7,2.94) ity evam ādayo 'pi pratyayottarpadayor ādeśā na bhavanti /
tvaṃ pradhānam eṣāṃ tvatpradhānāḥ /
matpradhānāḥ /
yūyaṃ putrā asya yuṣmatputraḥ /
asmatputraḥ tubhyaṃ hitaṃ tvaddhitam /
maddhitam /
tava putraḥ tvatputraḥ /
matputraḥ /
atha kimarthm eṣāṃ tvāhādīnāṃ bādhanārtham etan na vijñāyate ? lakṣyasthityapekṣayā /
jñāpkārthe hy etasmin bahutaramiṣṭaṃ saṅgr̥hyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL