Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

pratyaya-uttarapadayoś ca || PS_7,2.98 ||


_____START JKv_7,2.98:

ekavacane ity anuvartate /
pratyaye uttarapade ca parata ekavacane vartamānayoḥ yusmadasmador maparyantasya tva ma ity etāv ādeśau bhavataḥ /
tavāyaṃ tvadīyaḥ /
madīyaḥ /
atiśayena tvam tvattaraḥ /
mattaraḥ /
tvām icchati tvadyati /
madyati /
tvamivācarati tvadyate /
madyate /
uttarapade - tava putraḥ tvatputraḥ /
matputraḥ /
tvaṃ nātho 'sya tvannāthaḥ /
mannathaḥ /
ekavacane ity eva, yuṣmākamidam yuṣmadīyam /
asmadīyam /
yuṣmākaṃ putraḥ, asmākaṃ putraḥ yuṣmatputraḥ, asmatputraḥ /
vibhaktau ity adhikārāt pūrvayogo vibhaktāv eva /
tato 'nyatra api pratyaye uttarapade ca yathā syāt ity ayam ārambhaḥ /
nanu cātrāpyantarvartinī vibhaktir asti, tasyām eva ādeśau bhavisyataḥ ? na+evaṃ śakyam, lukā tasyā bhavitavyam /
bahiraṅgo luk, antaraṅgau ādeśau, prathamaṃ tau bhaviṣyataḥ ? etad eva tarhi ādeśavacanaṃ jñāpakam antaraṅgān api vidhīn bahiraṅgo 'pi luk bādhate iti /
tena gomān priyo 'sya gomatpriyaḥ ity evam ādau numādi lukā bādhyate /
evaṃ ca sati tvāhau sau (*7,2.94) ity evam ādayo 'pi pratyayottarpadayor ādeśā na bhavanti /
tvaṃ pradhānam eṣāṃ tvatpradhānāḥ /
matpradhānāḥ /
yūyaṃ putrā asya yuṣmatputraḥ /
asmatputraḥ tubhyaṃ hitaṃ tvaddhitam /
maddhitam /
tava putraḥ tvatputraḥ /
matputraḥ /
atha kimarthm eṣāṃ tvāhādīnāṃ bādhanārtham etan na vijñāyate ? lakṣyasthityapekṣayā /
jñāpkārthe hy etasmin bahutaramiṣṭaṃ saṅgr̥hyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL