Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
tri-caturoh striyam tisrr-catasrr
Previous
-
Next
Click here to show the links to concordance
tri-caturo
ḥ
striyā
ṃ
tisr
̥
-catasr
̥
|| PS_7,2.99 ||
_____START JKv_7,2.99:
tri catur ity etayoḥ striyāṃ vartamānayoḥ tisr̥ catasr̥ ity etāv ādeśau bhavato vibhaktau parataḥ /
tisraḥ /
catasraḥ /
tisr̥bhiḥ /
catasr̥bhiḥ /
striyām iti kim ? trayaḥ /
catvāraḥ /
trīṇiṃ /
catvāri /
striyām iti ca+etat tricaturor eva viśeṣaṇaṃ na aṅgasya /
tena yadā tricatuḥśabdau striyām, aṅgaṃ tu liṅgāntare, tadā apy ādeśau bhavata eva /
priyāḥ tisro brāhmaṇyo 'sya brāhmaṇasya priyatisā brāhmaṇaḥ /
priyatisrau, priyatisraḥ /
priyatisr̥ brāhmaṇakulam, priyatisr̥ṇī, priyatisr̥̄ṇi /
priyacatasā, priyacatasrau, priyacatasraḥ /
priyacatasr̥, priyacatasr̥ṇī, priyacatasr̥̄ṇi /
nadyr̥taś ca (*5,4.153) iti samāsānto na bhavati, vibhaktyāśrayatvena tisr̥bhāvasya bahiraṅgalakṣaṇatvāt /
yadā tu tricatuḥśabdau liṅgāntare, striyām aṅgam, tadā ādeśau na bhavataḥ /
priyāḥ trayo 'syāḥ, priyāṇi trīṇi vā asyāḥ brāhmaṇyāḥ sā priyatriḥ /
[#826]
priyatrī, priyatrayaḥ /
priyacatvā, priyacatvārau, priyacatvāraḥ /
tisr̥bhāve sañjñāyāṃ kanyupasaṅkhyānaṃ kartavyam /
tisr̥kā nāma grāmaḥ /
catasaryādyudāttanipātanaṃ kartavyam /
catastraḥ paśya ity atra caturaḥ śasi (*6,1.137) ity eṣa svaro mā bhūt /
catasr̥ṇām ity atra tu ṣaṭtricaturbhyo halādiḥ (*6,1.179) ity eva svaro bhavati /
halādigrahaṇasāmarthyān nipātanasvaro bādhyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL