Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
jaraya jaras anyatarasyam
Previous
-
Next
Click here to show the links to concordance
jarāyā jaras anyatarasyām
|| PS_7,2.101 ||
_____START JKv_7,2.101:
jarā ity etasya jaras ity ayam ādeśo bhavati anyatrasyām ajādau vibhaktau parataḥ /
jarasā dantāḥ śīryante, jarayā dantāḥ śīryante /
jarase tvā paridadyuḥ, jarāyai tvā paridadyuḥ /
aci ity eva, jarābhyām /
jarābhiḥ /
numo vidhānāt jarasādeśo bhavati vipratiṣedhena /
atijarāṃsi brāhmaṇakulāni /
iha atijarasaṃ brāhmaṇakulaṃ paśya iti lug na bhavati, ānupūrvyā siddhatvat /
atijara am iti sthite luk, ambhāvaḥ, jarasbhāvaḥ iti trīṇi kāryāṇi yugapat prāpnuvanti /
tatra luk tāvadapavādatvād ambhāvena bādhyate, ambhāvo 'pi paratvāj jarasādeśena /
na ca punar lukśāstraṃ pravartate, bhraṣṭāvasaratvāt, iti evam eva bhavati atijarasaṃ brāhmaṇakulaṃ paśya iti /
prathamaikavacane tr̥tīyābahuvacane ca atijaraṃ brāhmaṇakulaṃ tiṣṭhati, atijaraiḥ iti ca bhavitavyam iti gonardīyamatena /
kiṃ kāraṇam ? sannipātalakṣaṇo vidhiranimittaṃ tadvidghātasya iti /
anye tu anityatvāt asyāḥ paribhāṣāyāḥ atijarasaṃ brāhmaṇakulaṃ tiṣṭhati, atijarasaiḥ ity evaṃ bhavitavyam iti manyante //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#827]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL