Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
tyadadinam ah
Previous
-
Next
Click here to show the links to concordance
tyadādīnām a
ḥ
|| PS_7,2.102 ||
_____START JKv_7,2.102:
tyad ity evam ādīnām akārādeśo bhavati vibhaktau parataḥ /
tyad - syaḥ, tyau, tye /
tad - saḥ, tau, te /
yad - yaḥ, yau, ye /
etad - eṣaḥ, etau, ete /
idam - ayam, imau, ime /
adas - asau, amū, amī /
dvi - dvau /
dvābhyām /
dviparyantānāṃ tyadādīnāmatvamiṣyate /
iha na bhavati, bhavat - bhavān /
sañjñopasarjanībhūtāḥ tyadādayaḥ pāṭhādeva paryudastāḥ iti iha na bhavati, tyad, tyadau, tyadaḥ /
atityad, atityadau, atityadaḥ /
tyadādipradhāne tu śabde bhavaty eva, paramasaḥ paramatau, parmate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL