Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
adasa au sulopas ca
Previous
-
Next
Click here to show the links to concordance
adasa au sulopaś ca
|| PS_7,2.107 ||
_____START JKv_7,2.107:
adasaḥ sau parataḥ sakārasya aukārādeśo bhavati sośca lopo bhavati /
asau /
[#828]
autvapratiṣedhaḥ sākackād vā vaktavyaḥ sādutvaṃ ca /
yadā ca autvapratiṣedhaḥ tadā sakārād uttarasya utvaṃ bhavati /
asukaḥ /
asukau /
uttarapadabhūtānāṃ tyadādīnām akr̥tasandhīnām ādeśā vaktavyāḥ /
paramāham /
paramāyam /
paramānena /
adasaḥ sorbhavedautvaṃ kiṃ sulopo vidhīyate /
hrasvāl lupyeta sambuddhir na halaḥ prakr̥taṃ hi tat //
āpa etvaṃ bhavet tasmin na jhalītyanuvartanāt /
pratyayasthācca kāditvaṃ śībhāvaś ca prasajyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL