Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
devika-simsapa-dityavad-dirghasatra-sreyasam at
Previous
-
Next
Click here to show the links to concordance
devikā-śi
ṃ
śapā-dityavā
ḍ
-dīrghasatra-śreyasām āt
|| PS_7,3.1 ||
_____START JKv_7,3.1:
devikā śiṃśapā dityavāṭ dīrghasatra śreyas ity etaṣām aṅgānām acāmādeḥ acaḥ sthane vr̥ddhiprasaṅge ākāro bhavati ñiti, ṇiti, kiti taddhite parataḥ /
devikāyāṃ bhavamudakaṃ dāvikamudakam /
devikākūle bhavāḥ śālayaḥ dāvikākūlāḥ śālayaḥ /
pūrvadevikā nāma prācāṃ grāmaḥ, tatra bhavaḥ pūrvadāvikaḥ /
prācāṃ grāma-nagarāṇām (*7,3.14) iti uttarapadavr̥ddhiḥ, sāpi ākāra eva bhavati /
śiṃśapā - śiṃśapāyāḥ vikāraḥ camasaḥ śāṃśapaḥ camasaḥ /
palāśādirayam, tena pakṣe aṇ, anudāttādilakṣaṇo vā añ /
śiṃśapāsthale bhavāḥ śāṃśapāsthalāḥ devāḥ /
pūrvaśiṃśapā nāma prācāṃ grāmaḥ, tatra bhavaḥ pūrvaśāṃśapaḥ /
dityavāṭ - dityauhaḥ idam dātyauham /
dīrghasatra - dīrghasatre bhavam dārghasatram /
śreyas - śreyasi bhavam śrāyasam /
vahīnarasyedvacanaṃ kartavyam /
vr̥ddhiviṣaye 'cāmādeḥ acaḥ sthāne vahīnarasya ikārādeśo bhavati /
vahīnarasya apatyam vaihīnariḥ /
kecit tu vihīnarasya+eva vaihīnarim icchanti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL