Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

devikā-śiśapā-dityavā-dīrghasatra-śreyasām āt || PS_7,3.1 ||


_____START JKv_7,3.1:

devikā śiṃśapā dityavāṭ dīrghasatra śreyas ity etaṣām aṅgānām acāmādeḥ acaḥ sthane vr̥ddhiprasaṅge ākāro bhavati ñiti, ṇiti, kiti taddhite parataḥ /
devikāyāṃ bhavamudakaṃ dāvikamudakam /
devikākūle bhavāḥ śālayaḥ dāvikākūlāḥ śālayaḥ /
pūrvadevikā nāma prācāṃ grāmaḥ, tatra bhavaḥ pūrvadāvikaḥ /
prācāṃ grāma-nagarāṇām (*7,3.14) iti uttarapadavr̥ddhiḥ, sāpi ākāra eva bhavati /
śiṃśapā - śiṃśapāyāḥ vikāraḥ camasaḥ śāṃśapaḥ camasaḥ /
palāśādirayam, tena pakṣe aṇ, anudāttādilakṣaṇo vā añ /
śiṃśapāsthale bhavāḥ śāṃśapāsthalāḥ devāḥ /
pūrvaśiṃśapā nāma prācāṃ grāmaḥ, tatra bhavaḥ pūrvaśāṃśapaḥ /
dityavāṭ - dityauhaḥ idam dātyauham /
dīrghasatra - dīrghasatre bhavam dārghasatram /
śreyas - śreyasi bhavam śrāyasam /
vahīnarasyedvacanaṃ kartavyam /
vr̥ddhiviṣaye 'cāmādeḥ acaḥ sthāne vahīnarasya ikārādeśo bhavati /
vahīnarasya apatyam vaihīnariḥ /
kecit tu vihīnarasya+eva vaihīnarim icchanti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL