Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
na y-vabhyam padantabhyam purvau tu tabhyam aic
Previous
-
Next
Click here to show the links to concordance
na y-vābhyā
ṃ
padāntābhyā
ṃ
pūrvau tu tābhyām aic
|| PS_7,3.3 ||
_____START JKv_7,3.3:
yakāra-vakārābhyām uttarasya acāmādeḥ acaḥ sthāne vr̥ddhir na bhavati, tābhyāṃ tu yakāra-vakārābhyāṃ pūrvam aijāgamau bhavataḥ ñiti, ṇiti, kiti ca taddhite parataḥ /
yakārāt aikāraḥ, vakārāt aukāraḥ /
vyasane bhavam vaiyasanam /
vyākaraṇam adhīte vaiyākaraṇaḥ /
svaśvasya apatyam auvaśvaḥ /
yvābhyām iti kim ? nrarthasya apatyam nrārthiḥ /
padāntābhyām iti kim ? yaṣṭiḥ praharaṇam asya yāṣṭīkaḥ yataḥ chātrāḥ yātāḥ /
pratiṣedhavacanam aicor viṣaya praklr̥ptyartham /
iha mā bhūt, dādhyaśviḥ, mādhvaśviḥ iti /
nahyatra yvābhyām uttarasya vr̥ddhiprasaṅgo 'sti /
[#831]
vr̥ddher abhāvāt pratiṣedho 'pi na asti ity aprasaṅgaḥ /
uttarapadavr̥ddher apy ayaṃ pratiṣedha iṣyate /
pūrvatryalinde bhavaḥ pūrvatraiyalindaḥ /
yatra tu uttarapadasambandhī yaṇ na bhavati tatra na+iṣyate pratiṣedhaḥ /
dve aśītī bhr̥to bhūto bhāvī vā dvyāśītikaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL