Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
dvaradinam ca
Previous
-
Next
Click here to show the links to concordance
dvārādīnā
ṃ
ca
|| PS_7,3.4 ||
_____START JKv_7,3.4:
dvāra ity evam ādīnāṃ yvābhyām uttarapadasya acāmāder acaḥ sthāne vr̥ddhir na bhavati, pūrvau tu tābhyām aijāgamau bhavataḥ /
dvāre niyuktaḥ dauvārikaḥ /
dvārapālasya idaṃ dauvārapālam /
tadādividhiś ca atra bhavati /
svaram adhikr̥tya kr̥to granthaḥ sauvaraḥ /
sauvaraḥ adhyāyaḥ, sauvaryaḥ saptamyaḥ iti /
vyalkaśe bhavaḥ vaiyalkaśaḥ /
svasti ity āha sauvastikaḥ /
svarbhavaḥ sauvaḥ /
avyayānāṃ bhamātre ṭilopaḥ /
svargamanam āha sauvargamanikaḥ /
svādhyāya iti kecit paṭhanti, tadanarthakam /
śobhano 'dhyāyaḥ ity etasyāṃ vyutpattau tu pūrveṇa+eva siddham /
atha api evaṃ vyutpattiḥ kriyate, svo 'dhyāyaḥ svādhyāyaḥ iti ? evam apy atra+eva svaśabdasya+eva pāṭhāt siddham /
tadādāv api hi vr̥ddhiriyaṃ bhavaty eva /
sphyakr̥tasya apatyam sphaiyakr̥taḥ /
svādumr̥dunaḥ idam sauvādumr̥davam /
śunaḥ idam śauvanam /
aṇi an (*6,4.167) iti prakr̥tibhāvaḥ /
śuno vikāraḥ śauvaṃ māṃsam /
praṇirajatādibhyo 'ñ (*4,3.154) ity añ /
śvādaṃśṭrāyāṃ bhavaḥ śauvādaṃṣṭro maṇiḥ /
svasya idam sauvam /
svagrāme bhavaḥ sauvagrāmikaḥ /
adhyātmāditvāt ṭhañ /
apadāntārtho 'yam ārambhaḥ /
dvāra /
svara /
vyalkaśa /
svasti /
svar /
sphyakr̥ta /
svādumr̥du /
śvan /
sva /
dvārādiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL