Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
sv-agata-adinam ca
Previous
-
Next
Click here to show the links to concordance
sv-āgata-ādīnā
ṃ
ca
|| PS_7,3.7 ||
_____START JKv_7,3.7:
svāgata ity evam ādīnāṃ yaduktaṃ tan na bhavati /
svāgatam ity āha svāgatikaḥ /
svadhvareṇa carati svādhvarikaḥ /
svaṅgasya apatyam svaṅgiḥ /
vyaṅgasya apatyam vyāṅgiḥ /
vyaḍasya apatyam vyāḍiḥ /
vyavahāreṇa carati vyāvahārikaḥ /
vyavahāraśabdo 'yaṃ laukike vr̥tte vartate, na tu karmavyatihāre /
svapatau sādhuḥ svāpateyaḥ /
dvārādiṣu svaśabdapāṭhād atra prāptiḥ /
svāgata /
svadhvara /
svaṅga /
vyaṅga /
vyaḍa /
vyavahāra /
svapati /
svāgatadiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL