Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sv-āgata-ādīnā ca || PS_7,3.7 ||


_____START JKv_7,3.7:
svāgata ity evam ādīnāṃ yaduktaṃ tan na bhavati /
svāgatam ity āha svāgatikaḥ /
svadhvareṇa carati svādhvarikaḥ /
svaṅgasya apatyam svaṅgiḥ /
vyaṅgasya apatyam vyāṅgiḥ /
vyaḍasya apatyam vyāḍiḥ /
vyavahāreṇa carati vyāvahārikaḥ /
vyavahāraśabdo 'yaṃ laukike vr̥tte vartate, na tu karmavyatihāre /
svapatau sādhuḥ svāpateyaḥ /
dvārādiṣu svaśabdapāṭhād atra prāptiḥ /
svāgata /
svadhvara /
svaṅga /
vyaṅga /
vyaḍa /
vyavahāra /
svapati /
svāgatadiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL