Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
vaksyati - avayavadrrtoh
Previous
-
Next
Click here to show the links to concordance
vak
ṣ
yati - avayavādr
̥
to
ḥ
|| PS_7,3.11 ||
_____START JKv_7,3.11:
pūrvavarṣikam /
[#833]
aparavārṣikam /
purvahaimanam /
aparahaimanam /
yatra pañcamīnirdeśo na asti je proṣṭhapadānām (*7,3.18) ity evam ādau, tadartham uttarapadādhikāraḥ /
pañcamīnirdeśeṣv api vispaṣṭārtham, vr̥ddheś ca vyapadeśārtham /
uttarapadavr̥ddhau sarvaṃ ca (*6,2.105) iti uttarapadādhikāre yā vr̥ddhiḥ ity evaṃ vijñāyate //
avayavād r̥toḥ (*7,3.11) /
avayavavācinaḥ uttarasya r̥tuvācinaḥ uttarapadasya ca acāmādeḥ acaḥ vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
pūrvavārṣikam /
pūrvahaimanam /
aparavārṣikam /
aparahaimanam /
pūrvaṃ varṣāṇām, aparaṃ varṣāṇām iti ekadeśisamāsaḥ /
tatra bhavaḥ (*4,3.53) ity etasiminn arthe varṣabhyaṣṭhak (*4,3.18), hemantāc ca (*4,3.21), sarvatra aṇ talopaś ca (*4,3.22) ity aṇ pratyayaḥ /
tatra r̥tor vr̥ddhimadvidhau avayavāt iti tadantavidhiḥ /
avayavāt iti kim ? pūrvāsu varṣāsu bhavam paurvavarṣikam /
kālāṭ ṭhañ (*4,3.11) iti ṭhañ /
avayavapūrvasya+eva tadantavidhiḥ, na anyasya //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL